९.६
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥
Summary Just as the mighty wind exists in the ether, always moving [in it] everywhere, in the same manner all beings exist in Me. Be sure of it.
पदच्छेदः
यथाकाशस्थितोयथा (अव्ययः)–आकाश–स्थित (√स्था + क्त, १.१)
नित्यंनित्यम् (अव्ययः)
वायुःवायु (१.१)
सर्वत्रगोसर्वत्रग (१.१)
महान्महत् (१.१)
एतद्योनीनिएतद्–योनि (१.३)
भूतानिभूत (१.३)
सर्वाणीत्युपधारयसर्व (१.३)–इति (अव्ययः)–उपधारय (√उप-धारय् लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
था कास्थि तो नि त्यं
वा युः र्वत्र गो हान्
था र्वाणि भू तानि
त्स्था नीत्यु धा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.