९.७
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥
Summary O son of Kunti, all beings pass into the nature [of Mine] at the end of the Kalpa (the age of universe); I send them forth again at the beginning of the [next] Kalpa.
पदच्छेदः
सर्वभूतानिसर्व–भूत (१.३)
कौन्तेयकौन्तेय (८.१)
प्रकृतिंप्रकृति (२.१)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
मामिकाम्मामक (२.१)
कल्पक्षयेकल्प–क्षय (७.१)
पुनस्तानिपुनर् (अव्ययः)–तद् (२.३)
कल्पादौकल्प–आदि (७.१)
विसृजाम्यहम्विसृजामि (√वि-सृज् लट् उ.पु. )–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व भू तानि कौ न्ते
प्रकृ तिं यान्ति मामि काम्
ल्पक्ष येपु स्तानि
ल्पा दौविसृ जाम्य हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.