९.८
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥
Summary Taking hold of My own nature I send forth again and again this entire host of beings, which is powerless under the control of [My] nature.
पदच्छेदः
प्रकृतिंप्रकृति (२.१)
स्वामवष्टभ्यस्व (२.१)–अवष्टभ्य (√अव-स्तम्भ् + ल्यप्)
विसृजामिविसृजामि (√वि-सृज् लट् उ.पु. )
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
भूतग्राममिमंभूत–ग्राम (२.१)–इदम् (२.१)
कृत्स्नमवशंकृत्स्न (२.१)–अवश (२.१)
प्रकृतेर्वशात्प्रकृति (६.१)–वश (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रकृ तिं स्वा ष्टभ्य
विसृ जामिपु नःपु नः
भू ग्रामि मं कृत्स्न
शंप्रकृ तेर्व शात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.