९.९
न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥
Summary O Dhananjaya ! These acts do not bind Me, remaining as if unconcerned and unattached in these actions.
पदच्छेदः
आत्मवन्तंआत्मवत् (२.१)
(अव्ययः)
कर्माणिकर्मन् (१.३)
निबध्नन्तिनिबध्नन्ति (√नि-बन्ध् लट् प्र.पु. बहु.)
धनंजयधनंजय (८.१)
उदासीनवदासीनमसक्तंउदासीन–वत् (अव्ययः)–आसीन (√आस् + क्त, २.१)–असक्त (२.१)
तेषुतद् (७.३)
कर्मसुकर्मन् (७.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मां तानि र्माणि
नि ध्नन्ति नं
दा सी दा सी
क्तं तेषुर्मसु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.